Declension table of ?abhinavakālidāsa

Deva

MasculineSingularDualPlural
Nominativeabhinavakālidāsaḥ abhinavakālidāsau abhinavakālidāsāḥ
Vocativeabhinavakālidāsa abhinavakālidāsau abhinavakālidāsāḥ
Accusativeabhinavakālidāsam abhinavakālidāsau abhinavakālidāsān
Instrumentalabhinavakālidāsena abhinavakālidāsābhyām abhinavakālidāsaiḥ abhinavakālidāsebhiḥ
Dativeabhinavakālidāsāya abhinavakālidāsābhyām abhinavakālidāsebhyaḥ
Ablativeabhinavakālidāsāt abhinavakālidāsābhyām abhinavakālidāsebhyaḥ
Genitiveabhinavakālidāsasya abhinavakālidāsayoḥ abhinavakālidāsānām
Locativeabhinavakālidāse abhinavakālidāsayoḥ abhinavakālidāseṣu

Compound abhinavakālidāsa -

Adverb -abhinavakālidāsam -abhinavakālidāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria