Declension table of ?abhinata

Deva

MasculineSingularDualPlural
Nominativeabhinataḥ abhinatau abhinatāḥ
Vocativeabhinata abhinatau abhinatāḥ
Accusativeabhinatam abhinatau abhinatān
Instrumentalabhinatena abhinatābhyām abhinataiḥ abhinatebhiḥ
Dativeabhinatāya abhinatābhyām abhinatebhyaḥ
Ablativeabhinatāt abhinatābhyām abhinatebhyaḥ
Genitiveabhinatasya abhinatayoḥ abhinatānām
Locativeabhinate abhinatayoḥ abhinateṣu

Compound abhinata -

Adverb -abhinatam -abhinatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria