Declension table of abhinandana

Deva

NeuterSingularDualPlural
Nominativeabhinandanam abhinandane abhinandanāni
Vocativeabhinandana abhinandane abhinandanāni
Accusativeabhinandanam abhinandane abhinandanāni
Instrumentalabhinandanena abhinandanābhyām abhinandanaiḥ
Dativeabhinandanāya abhinandanābhyām abhinandanebhyaḥ
Ablativeabhinandanāt abhinandanābhyām abhinandanebhyaḥ
Genitiveabhinandanasya abhinandanayoḥ abhinandanānām
Locativeabhinandane abhinandanayoḥ abhinandaneṣu

Compound abhinandana -

Adverb -abhinandanam -abhinandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria