Declension table of ?abhinahana

Deva

NeuterSingularDualPlural
Nominativeabhinahanam abhinahane abhinahanāni
Vocativeabhinahana abhinahane abhinahanāni
Accusativeabhinahanam abhinahane abhinahanāni
Instrumentalabhinahanena abhinahanābhyām abhinahanaiḥ
Dativeabhinahanāya abhinahanābhyām abhinahanebhyaḥ
Ablativeabhinahanāt abhinahanābhyām abhinahanebhyaḥ
Genitiveabhinahanasya abhinahanayoḥ abhinahanānām
Locativeabhinahane abhinahanayoḥ abhinahaneṣu

Compound abhinahana -

Adverb -abhinahanam -abhinahanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria