Declension table of ?abhinaddhākṣa

Deva

NeuterSingularDualPlural
Nominativeabhinaddhākṣam abhinaddhākṣe abhinaddhākṣāṇi
Vocativeabhinaddhākṣa abhinaddhākṣe abhinaddhākṣāṇi
Accusativeabhinaddhākṣam abhinaddhākṣe abhinaddhākṣāṇi
Instrumentalabhinaddhākṣeṇa abhinaddhākṣābhyām abhinaddhākṣaiḥ
Dativeabhinaddhākṣāya abhinaddhākṣābhyām abhinaddhākṣebhyaḥ
Ablativeabhinaddhākṣāt abhinaddhākṣābhyām abhinaddhākṣebhyaḥ
Genitiveabhinaddhākṣasya abhinaddhākṣayoḥ abhinaddhākṣāṇām
Locativeabhinaddhākṣe abhinaddhākṣayoḥ abhinaddhākṣeṣu

Compound abhinaddhākṣa -

Adverb -abhinaddhākṣam -abhinaddhākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria