Declension table of ?abhinaddhākṣa

Deva

MasculineSingularDualPlural
Nominativeabhinaddhākṣaḥ abhinaddhākṣau abhinaddhākṣāḥ
Vocativeabhinaddhākṣa abhinaddhākṣau abhinaddhākṣāḥ
Accusativeabhinaddhākṣam abhinaddhākṣau abhinaddhākṣān
Instrumentalabhinaddhākṣeṇa abhinaddhākṣābhyām abhinaddhākṣaiḥ abhinaddhākṣebhiḥ
Dativeabhinaddhākṣāya abhinaddhākṣābhyām abhinaddhākṣebhyaḥ
Ablativeabhinaddhākṣāt abhinaddhākṣābhyām abhinaddhākṣebhyaḥ
Genitiveabhinaddhākṣasya abhinaddhākṣayoḥ abhinaddhākṣāṇām
Locativeabhinaddhākṣe abhinaddhākṣayoḥ abhinaddhākṣeṣu

Compound abhinaddhākṣa -

Adverb -abhinaddhākṣam -abhinaddhākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria