Declension table of ?abhinaddha

Deva

MasculineSingularDualPlural
Nominativeabhinaddhaḥ abhinaddhau abhinaddhāḥ
Vocativeabhinaddha abhinaddhau abhinaddhāḥ
Accusativeabhinaddham abhinaddhau abhinaddhān
Instrumentalabhinaddhena abhinaddhābhyām abhinaddhaiḥ abhinaddhebhiḥ
Dativeabhinaddhāya abhinaddhābhyām abhinaddhebhyaḥ
Ablativeabhinaddhāt abhinaddhābhyām abhinaddhebhyaḥ
Genitiveabhinaddhasya abhinaddhayoḥ abhinaddhānām
Locativeabhinaddhe abhinaddhayoḥ abhinaddheṣu

Compound abhinaddha -

Adverb -abhinaddham -abhinaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria