Declension table of ?abhinṛmṇa

Deva

NeuterSingularDualPlural
Nominativeabhinṛmṇam abhinṛmṇe abhinṛmṇāni
Vocativeabhinṛmṇa abhinṛmṇe abhinṛmṇāni
Accusativeabhinṛmṇam abhinṛmṇe abhinṛmṇāni
Instrumentalabhinṛmṇena abhinṛmṇābhyām abhinṛmṇaiḥ
Dativeabhinṛmṇāya abhinṛmṇābhyām abhinṛmṇebhyaḥ
Ablativeabhinṛmṇāt abhinṛmṇābhyām abhinṛmṇebhyaḥ
Genitiveabhinṛmṇasya abhinṛmṇayoḥ abhinṛmṇānām
Locativeabhinṛmṇe abhinṛmṇayoḥ abhinṛmṇeṣu

Compound abhinṛmṇa -

Adverb -abhinṛmṇam -abhinṛmṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria