Declension table of ?abhimūrchitā

Deva

FeminineSingularDualPlural
Nominativeabhimūrchitā abhimūrchite abhimūrchitāḥ
Vocativeabhimūrchite abhimūrchite abhimūrchitāḥ
Accusativeabhimūrchitām abhimūrchite abhimūrchitāḥ
Instrumentalabhimūrchitayā abhimūrchitābhyām abhimūrchitābhiḥ
Dativeabhimūrchitāyai abhimūrchitābhyām abhimūrchitābhyaḥ
Ablativeabhimūrchitāyāḥ abhimūrchitābhyām abhimūrchitābhyaḥ
Genitiveabhimūrchitāyāḥ abhimūrchitayoḥ abhimūrchitānām
Locativeabhimūrchitāyām abhimūrchitayoḥ abhimūrchitāsu

Adverb -abhimūrchitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria