Declension table of ?abhimukhīkaraṇa

Deva

NeuterSingularDualPlural
Nominativeabhimukhīkaraṇam abhimukhīkaraṇe abhimukhīkaraṇāni
Vocativeabhimukhīkaraṇa abhimukhīkaraṇe abhimukhīkaraṇāni
Accusativeabhimukhīkaraṇam abhimukhīkaraṇe abhimukhīkaraṇāni
Instrumentalabhimukhīkaraṇena abhimukhīkaraṇābhyām abhimukhīkaraṇaiḥ
Dativeabhimukhīkaraṇāya abhimukhīkaraṇābhyām abhimukhīkaraṇebhyaḥ
Ablativeabhimukhīkaraṇāt abhimukhīkaraṇābhyām abhimukhīkaraṇebhyaḥ
Genitiveabhimukhīkaraṇasya abhimukhīkaraṇayoḥ abhimukhīkaraṇānām
Locativeabhimukhīkaraṇe abhimukhīkaraṇayoḥ abhimukhīkaraṇeṣu

Compound abhimukhīkaraṇa -

Adverb -abhimukhīkaraṇam -abhimukhīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria