Declension table of ?abhimukhībhūtā

Deva

FeminineSingularDualPlural
Nominativeabhimukhībhūtā abhimukhībhūte abhimukhībhūtāḥ
Vocativeabhimukhībhūte abhimukhībhūte abhimukhībhūtāḥ
Accusativeabhimukhībhūtām abhimukhībhūte abhimukhībhūtāḥ
Instrumentalabhimukhībhūtayā abhimukhībhūtābhyām abhimukhībhūtābhiḥ
Dativeabhimukhībhūtāyai abhimukhībhūtābhyām abhimukhībhūtābhyaḥ
Ablativeabhimukhībhūtāyāḥ abhimukhībhūtābhyām abhimukhībhūtābhyaḥ
Genitiveabhimukhībhūtāyāḥ abhimukhībhūtayoḥ abhimukhībhūtānām
Locativeabhimukhībhūtāyām abhimukhībhūtayoḥ abhimukhībhūtāsu

Adverb -abhimukhībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria