Declension table of ?abhimukhībhūta

Deva

NeuterSingularDualPlural
Nominativeabhimukhībhūtam abhimukhībhūte abhimukhībhūtāni
Vocativeabhimukhībhūta abhimukhībhūte abhimukhībhūtāni
Accusativeabhimukhībhūtam abhimukhībhūte abhimukhībhūtāni
Instrumentalabhimukhībhūtena abhimukhībhūtābhyām abhimukhībhūtaiḥ
Dativeabhimukhībhūtāya abhimukhībhūtābhyām abhimukhībhūtebhyaḥ
Ablativeabhimukhībhūtāt abhimukhībhūtābhyām abhimukhībhūtebhyaḥ
Genitiveabhimukhībhūtasya abhimukhībhūtayoḥ abhimukhībhūtānām
Locativeabhimukhībhūte abhimukhībhūtayoḥ abhimukhībhūteṣu

Compound abhimukhībhūta -

Adverb -abhimukhībhūtam -abhimukhībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria