Declension table of ?abhimukhatā

Deva

FeminineSingularDualPlural
Nominativeabhimukhatā abhimukhate abhimukhatāḥ
Vocativeabhimukhate abhimukhate abhimukhatāḥ
Accusativeabhimukhatām abhimukhate abhimukhatāḥ
Instrumentalabhimukhatayā abhimukhatābhyām abhimukhatābhiḥ
Dativeabhimukhatāyai abhimukhatābhyām abhimukhatābhyaḥ
Ablativeabhimukhatāyāḥ abhimukhatābhyām abhimukhatābhyaḥ
Genitiveabhimukhatāyāḥ abhimukhatayoḥ abhimukhatānām
Locativeabhimukhatāyām abhimukhatayoḥ abhimukhatāsu

Adverb -abhimukhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria