Declension table of ?abhimihya

Deva

NeuterSingularDualPlural
Nominativeabhimihyam abhimihye abhimihyāni
Vocativeabhimihya abhimihye abhimihyāni
Accusativeabhimihyam abhimihye abhimihyāni
Instrumentalabhimihyena abhimihyābhyām abhimihyaiḥ
Dativeabhimihyāya abhimihyābhyām abhimihyebhyaḥ
Ablativeabhimihyāt abhimihyābhyām abhimihyebhyaḥ
Genitiveabhimihyasya abhimihyayoḥ abhimihyānām
Locativeabhimihye abhimihyayoḥ abhimihyeṣu

Compound abhimihya -

Adverb -abhimihyam -abhimihyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria