Declension table of ?abhimatā

Deva

FeminineSingularDualPlural
Nominativeabhimatā abhimate abhimatāḥ
Vocativeabhimate abhimate abhimatāḥ
Accusativeabhimatām abhimate abhimatāḥ
Instrumentalabhimatayā abhimatābhyām abhimatābhiḥ
Dativeabhimatāyai abhimatābhyām abhimatābhyaḥ
Ablativeabhimatāyāḥ abhimatābhyām abhimatābhyaḥ
Genitiveabhimatāyāḥ abhimatayoḥ abhimatānām
Locativeabhimatāyām abhimatayoḥ abhimatāsu

Adverb -abhimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria