Declension table of ?abhimarśana

Deva

NeuterSingularDualPlural
Nominativeabhimarśanam abhimarśane abhimarśanāni
Vocativeabhimarśana abhimarśane abhimarśanāni
Accusativeabhimarśanam abhimarśane abhimarśanāni
Instrumentalabhimarśanena abhimarśanābhyām abhimarśanaiḥ
Dativeabhimarśanāya abhimarśanābhyām abhimarśanebhyaḥ
Ablativeabhimarśanāt abhimarśanābhyām abhimarśanebhyaḥ
Genitiveabhimarśanasya abhimarśanayoḥ abhimarśanānām
Locativeabhimarśane abhimarśanayoḥ abhimarśaneṣu

Compound abhimarśana -

Adverb -abhimarśanam -abhimarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria