Declension table of ?abhimarśa

Deva

MasculineSingularDualPlural
Nominativeabhimarśaḥ abhimarśau abhimarśāḥ
Vocativeabhimarśa abhimarśau abhimarśāḥ
Accusativeabhimarśam abhimarśau abhimarśān
Instrumentalabhimarśena abhimarśābhyām abhimarśaiḥ abhimarśebhiḥ
Dativeabhimarśāya abhimarśābhyām abhimarśebhyaḥ
Ablativeabhimarśāt abhimarśābhyām abhimarśebhyaḥ
Genitiveabhimarśasya abhimarśayoḥ abhimarśānām
Locativeabhimarśe abhimarśayoḥ abhimarśeṣu

Compound abhimarśa -

Adverb -abhimarśam -abhimarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria