Declension table of abhimardana

Deva

MasculineSingularDualPlural
Nominativeabhimardanaḥ abhimardanau abhimardanāḥ
Vocativeabhimardana abhimardanau abhimardanāḥ
Accusativeabhimardanam abhimardanau abhimardanān
Instrumentalabhimardanena abhimardanābhyām abhimardanaiḥ abhimardanebhiḥ
Dativeabhimardanāya abhimardanābhyām abhimardanebhyaḥ
Ablativeabhimardanāt abhimardanābhyām abhimardanebhyaḥ
Genitiveabhimardanasya abhimardanayoḥ abhimardanānām
Locativeabhimardane abhimardanayoḥ abhimardaneṣu

Compound abhimardana -

Adverb -abhimardanam -abhimardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria