Declension table of ?abhimarṣakā

Deva

FeminineSingularDualPlural
Nominativeabhimarṣakā abhimarṣake abhimarṣakāḥ
Vocativeabhimarṣake abhimarṣake abhimarṣakāḥ
Accusativeabhimarṣakām abhimarṣake abhimarṣakāḥ
Instrumentalabhimarṣakayā abhimarṣakābhyām abhimarṣakābhiḥ
Dativeabhimarṣakāyai abhimarṣakābhyām abhimarṣakābhyaḥ
Ablativeabhimarṣakāyāḥ abhimarṣakābhyām abhimarṣakābhyaḥ
Genitiveabhimarṣakāyāḥ abhimarṣakayoḥ abhimarṣakāṇām
Locativeabhimarṣakāyām abhimarṣakayoḥ abhimarṣakāsu

Adverb -abhimarṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria