Declension table of ?abhimarṣaka

Deva

NeuterSingularDualPlural
Nominativeabhimarṣakam abhimarṣake abhimarṣakāṇi
Vocativeabhimarṣaka abhimarṣake abhimarṣakāṇi
Accusativeabhimarṣakam abhimarṣake abhimarṣakāṇi
Instrumentalabhimarṣakeṇa abhimarṣakābhyām abhimarṣakaiḥ
Dativeabhimarṣakāya abhimarṣakābhyām abhimarṣakebhyaḥ
Ablativeabhimarṣakāt abhimarṣakābhyām abhimarṣakebhyaḥ
Genitiveabhimarṣakasya abhimarṣakayoḥ abhimarṣakāṇām
Locativeabhimarṣake abhimarṣakayoḥ abhimarṣakeṣu

Compound abhimarṣaka -

Adverb -abhimarṣakam -abhimarṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria