Declension table of ?abhimarṣaṇā

Deva

FeminineSingularDualPlural
Nominativeabhimarṣaṇā abhimarṣaṇe abhimarṣaṇāḥ
Vocativeabhimarṣaṇe abhimarṣaṇe abhimarṣaṇāḥ
Accusativeabhimarṣaṇām abhimarṣaṇe abhimarṣaṇāḥ
Instrumentalabhimarṣaṇayā abhimarṣaṇābhyām abhimarṣaṇābhiḥ
Dativeabhimarṣaṇāyai abhimarṣaṇābhyām abhimarṣaṇābhyaḥ
Ablativeabhimarṣaṇāyāḥ abhimarṣaṇābhyām abhimarṣaṇābhyaḥ
Genitiveabhimarṣaṇāyāḥ abhimarṣaṇayoḥ abhimarṣaṇānām
Locativeabhimarṣaṇāyām abhimarṣaṇayoḥ abhimarṣaṇāsu

Adverb -abhimarṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria