Declension table of ?abhimarṣaṇa

Deva

NeuterSingularDualPlural
Nominativeabhimarṣaṇam abhimarṣaṇe abhimarṣaṇāni
Vocativeabhimarṣaṇa abhimarṣaṇe abhimarṣaṇāni
Accusativeabhimarṣaṇam abhimarṣaṇe abhimarṣaṇāni
Instrumentalabhimarṣaṇena abhimarṣaṇābhyām abhimarṣaṇaiḥ
Dativeabhimarṣaṇāya abhimarṣaṇābhyām abhimarṣaṇebhyaḥ
Ablativeabhimarṣaṇāt abhimarṣaṇābhyām abhimarṣaṇebhyaḥ
Genitiveabhimarṣaṇasya abhimarṣaṇayoḥ abhimarṣaṇānām
Locativeabhimarṣaṇe abhimarṣaṇayoḥ abhimarṣaṇeṣu

Compound abhimarṣaṇa -

Adverb -abhimarṣaṇam -abhimarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria