Declension table of ?abhimarṣa

Deva

NeuterSingularDualPlural
Nominativeabhimarṣam abhimarṣe abhimarṣāṇi
Vocativeabhimarṣa abhimarṣe abhimarṣāṇi
Accusativeabhimarṣam abhimarṣe abhimarṣāṇi
Instrumentalabhimarṣeṇa abhimarṣābhyām abhimarṣaiḥ
Dativeabhimarṣāya abhimarṣābhyām abhimarṣebhyaḥ
Ablativeabhimarṣāt abhimarṣābhyām abhimarṣebhyaḥ
Genitiveabhimarṣasya abhimarṣayoḥ abhimarṣāṇām
Locativeabhimarṣe abhimarṣayoḥ abhimarṣeṣu

Compound abhimarṣa -

Adverb -abhimarṣam -abhimarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria