Declension table of ?abhimarṣa

Deva

MasculineSingularDualPlural
Nominativeabhimarṣaḥ abhimarṣau abhimarṣāḥ
Vocativeabhimarṣa abhimarṣau abhimarṣāḥ
Accusativeabhimarṣam abhimarṣau abhimarṣān
Instrumentalabhimarṣeṇa abhimarṣābhyām abhimarṣaiḥ abhimarṣebhiḥ
Dativeabhimarṣāya abhimarṣābhyām abhimarṣebhyaḥ
Ablativeabhimarṣāt abhimarṣābhyām abhimarṣebhyaḥ
Genitiveabhimarṣasya abhimarṣayoḥ abhimarṣāṇām
Locativeabhimarṣe abhimarṣayoḥ abhimarṣeṣu

Compound abhimarṣa -

Adverb -abhimarṣam -abhimarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria