Declension table of ?abhimantritā

Deva

FeminineSingularDualPlural
Nominativeabhimantritā abhimantrite abhimantritāḥ
Vocativeabhimantrite abhimantrite abhimantritāḥ
Accusativeabhimantritām abhimantrite abhimantritāḥ
Instrumentalabhimantritayā abhimantritābhyām abhimantritābhiḥ
Dativeabhimantritāyai abhimantritābhyām abhimantritābhyaḥ
Ablativeabhimantritāyāḥ abhimantritābhyām abhimantritābhyaḥ
Genitiveabhimantritāyāḥ abhimantritayoḥ abhimantritānām
Locativeabhimantritāyām abhimantritayoḥ abhimantritāsu

Adverb -abhimantritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria