Declension table of ?abhimantraṇa

Deva

NeuterSingularDualPlural
Nominativeabhimantraṇam abhimantraṇe abhimantraṇāni
Vocativeabhimantraṇa abhimantraṇe abhimantraṇāni
Accusativeabhimantraṇam abhimantraṇe abhimantraṇāni
Instrumentalabhimantraṇena abhimantraṇābhyām abhimantraṇaiḥ
Dativeabhimantraṇāya abhimantraṇābhyām abhimantraṇebhyaḥ
Ablativeabhimantraṇāt abhimantraṇābhyām abhimantraṇebhyaḥ
Genitiveabhimantraṇasya abhimantraṇayoḥ abhimantraṇānām
Locativeabhimantraṇe abhimantraṇayoḥ abhimantraṇeṣu

Compound abhimantraṇa -

Adverb -abhimantraṇam -abhimantraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria