Declension table of ?abhimantavya

Deva

MasculineSingularDualPlural
Nominativeabhimantavyaḥ abhimantavyau abhimantavyāḥ
Vocativeabhimantavya abhimantavyau abhimantavyāḥ
Accusativeabhimantavyam abhimantavyau abhimantavyān
Instrumentalabhimantavyena abhimantavyābhyām abhimantavyaiḥ abhimantavyebhiḥ
Dativeabhimantavyāya abhimantavyābhyām abhimantavyebhyaḥ
Ablativeabhimantavyāt abhimantavyābhyām abhimantavyebhyaḥ
Genitiveabhimantavyasya abhimantavyayoḥ abhimantavyānām
Locativeabhimantavye abhimantavyayoḥ abhimantavyeṣu

Compound abhimantavya -

Adverb -abhimantavyam -abhimantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria