Declension table of ?abhimanasā

Deva

FeminineSingularDualPlural
Nominativeabhimanasā abhimanase abhimanasāḥ
Vocativeabhimanase abhimanase abhimanasāḥ
Accusativeabhimanasām abhimanase abhimanasāḥ
Instrumentalabhimanasayā abhimanasābhyām abhimanasābhiḥ
Dativeabhimanasāyai abhimanasābhyām abhimanasābhyaḥ
Ablativeabhimanasāyāḥ abhimanasābhyām abhimanasābhyaḥ
Genitiveabhimanasāyāḥ abhimanasayoḥ abhimanasānām
Locativeabhimanasāyām abhimanasayoḥ abhimanasāsu

Adverb -abhimanasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria