Declension table of ?abhimaṅgalā

Deva

FeminineSingularDualPlural
Nominativeabhimaṅgalā abhimaṅgale abhimaṅgalāḥ
Vocativeabhimaṅgale abhimaṅgale abhimaṅgalāḥ
Accusativeabhimaṅgalām abhimaṅgale abhimaṅgalāḥ
Instrumentalabhimaṅgalayā abhimaṅgalābhyām abhimaṅgalābhiḥ
Dativeabhimaṅgalāyai abhimaṅgalābhyām abhimaṅgalābhyaḥ
Ablativeabhimaṅgalāyāḥ abhimaṅgalābhyām abhimaṅgalābhyaḥ
Genitiveabhimaṅgalāyāḥ abhimaṅgalayoḥ abhimaṅgalānām
Locativeabhimaṅgalāyām abhimaṅgalayoḥ abhimaṅgalāsu

Adverb -abhimaṅgalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria