Declension table of ?abhimaṅgala

Deva

NeuterSingularDualPlural
Nominativeabhimaṅgalam abhimaṅgale abhimaṅgalāni
Vocativeabhimaṅgala abhimaṅgale abhimaṅgalāni
Accusativeabhimaṅgalam abhimaṅgale abhimaṅgalāni
Instrumentalabhimaṅgalena abhimaṅgalābhyām abhimaṅgalaiḥ
Dativeabhimaṅgalāya abhimaṅgalābhyām abhimaṅgalebhyaḥ
Ablativeabhimaṅgalāt abhimaṅgalābhyām abhimaṅgalebhyaḥ
Genitiveabhimaṅgalasya abhimaṅgalayoḥ abhimaṅgalānām
Locativeabhimaṅgale abhimaṅgalayoḥ abhimaṅgaleṣu

Compound abhimaṅgala -

Adverb -abhimaṅgalam -abhimaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria