Declension table of ?abhimāya

Deva

MasculineSingularDualPlural
Nominativeabhimāyaḥ abhimāyau abhimāyāḥ
Vocativeabhimāya abhimāyau abhimāyāḥ
Accusativeabhimāyam abhimāyau abhimāyān
Instrumentalabhimāyena abhimāyābhyām abhimāyaiḥ abhimāyebhiḥ
Dativeabhimāyāya abhimāyābhyām abhimāyebhyaḥ
Ablativeabhimāyāt abhimāyābhyām abhimāyebhyaḥ
Genitiveabhimāyasya abhimāyayoḥ abhimāyānām
Locativeabhimāye abhimāyayoḥ abhimāyeṣu

Compound abhimāya -

Adverb -abhimāyam -abhimāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria