Declension table of ?abhimātijitā

Deva

FeminineSingularDualPlural
Nominativeabhimātijitā abhimātijite abhimātijitāḥ
Vocativeabhimātijite abhimātijite abhimātijitāḥ
Accusativeabhimātijitām abhimātijite abhimātijitāḥ
Instrumentalabhimātijitayā abhimātijitābhyām abhimātijitābhiḥ
Dativeabhimātijitāyai abhimātijitābhyām abhimātijitābhyaḥ
Ablativeabhimātijitāyāḥ abhimātijitābhyām abhimātijitābhyaḥ
Genitiveabhimātijitāyāḥ abhimātijitayoḥ abhimātijitānām
Locativeabhimātijitāyām abhimātijitayoḥ abhimātijitāsu

Adverb -abhimātijitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria