Declension table of ?abhimātijit

Deva

NeuterSingularDualPlural
Nominativeabhimātijit abhimātijitī abhimātijinti
Vocativeabhimātijit abhimātijitī abhimātijinti
Accusativeabhimātijit abhimātijitī abhimātijinti
Instrumentalabhimātijitā abhimātijidbhyām abhimātijidbhiḥ
Dativeabhimātijite abhimātijidbhyām abhimātijidbhyaḥ
Ablativeabhimātijitaḥ abhimātijidbhyām abhimātijidbhyaḥ
Genitiveabhimātijitaḥ abhimātijitoḥ abhimātijitām
Locativeabhimātijiti abhimātijitoḥ abhimātijitsu

Compound abhimātijit -

Adverb -abhimātijit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria