Declension table of ?abhimātijit

Deva

MasculineSingularDualPlural
Nominativeabhimātijit abhimātijitau abhimātijitaḥ
Vocativeabhimātijit abhimātijitau abhimātijitaḥ
Accusativeabhimātijitam abhimātijitau abhimātijitaḥ
Instrumentalabhimātijitā abhimātijidbhyām abhimātijidbhiḥ
Dativeabhimātijite abhimātijidbhyām abhimātijidbhyaḥ
Ablativeabhimātijitaḥ abhimātijidbhyām abhimātijidbhyaḥ
Genitiveabhimātijitaḥ abhimātijitoḥ abhimātijitām
Locativeabhimātijiti abhimātijitoḥ abhimātijitsu

Compound abhimātijit -

Adverb -abhimātijit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria