Declension table of ?abhimātihanā

Deva

FeminineSingularDualPlural
Nominativeabhimātihanā abhimātihane abhimātihanāḥ
Vocativeabhimātihane abhimātihane abhimātihanāḥ
Accusativeabhimātihanām abhimātihane abhimātihanāḥ
Instrumentalabhimātihanayā abhimātihanābhyām abhimātihanābhiḥ
Dativeabhimātihanāyai abhimātihanābhyām abhimātihanābhyaḥ
Ablativeabhimātihanāyāḥ abhimātihanābhyām abhimātihanābhyaḥ
Genitiveabhimātihanāyāḥ abhimātihanayoḥ abhimātihanānām
Locativeabhimātihanāyām abhimātihanayoḥ abhimātihanāsu

Adverb -abhimātihanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria