Declension table of ?abhimātiṣāhya

Deva

NeuterSingularDualPlural
Nominativeabhimātiṣāhyam abhimātiṣāhye abhimātiṣāhyāṇi
Vocativeabhimātiṣāhya abhimātiṣāhye abhimātiṣāhyāṇi
Accusativeabhimātiṣāhyam abhimātiṣāhye abhimātiṣāhyāṇi
Instrumentalabhimātiṣāhyeṇa abhimātiṣāhyābhyām abhimātiṣāhyaiḥ
Dativeabhimātiṣāhyāya abhimātiṣāhyābhyām abhimātiṣāhyebhyaḥ
Ablativeabhimātiṣāhyāt abhimātiṣāhyābhyām abhimātiṣāhyebhyaḥ
Genitiveabhimātiṣāhyasya abhimātiṣāhyayoḥ abhimātiṣāhyāṇām
Locativeabhimātiṣāhye abhimātiṣāhyayoḥ abhimātiṣāhyeṣu

Compound abhimātiṣāhya -

Adverb -abhimātiṣāhyam -abhimātiṣāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria