Declension table of ?abhimātiṣāha

Deva

NeuterSingularDualPlural
Nominativeabhimātiṣāham abhimātiṣāhe abhimātiṣāhāṇi
Vocativeabhimātiṣāha abhimātiṣāhe abhimātiṣāhāṇi
Accusativeabhimātiṣāham abhimātiṣāhe abhimātiṣāhāṇi
Instrumentalabhimātiṣāheṇa abhimātiṣāhābhyām abhimātiṣāhaiḥ
Dativeabhimātiṣāhāya abhimātiṣāhābhyām abhimātiṣāhebhyaḥ
Ablativeabhimātiṣāhāt abhimātiṣāhābhyām abhimātiṣāhebhyaḥ
Genitiveabhimātiṣāhasya abhimātiṣāhayoḥ abhimātiṣāhāṇām
Locativeabhimātiṣāhe abhimātiṣāhayoḥ abhimātiṣāheṣu

Compound abhimātiṣāha -

Adverb -abhimātiṣāham -abhimātiṣāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria