Declension table of ?abhimārgaṇā

Deva

FeminineSingularDualPlural
Nominativeabhimārgaṇā abhimārgaṇe abhimārgaṇāḥ
Vocativeabhimārgaṇe abhimārgaṇe abhimārgaṇāḥ
Accusativeabhimārgaṇām abhimārgaṇe abhimārgaṇāḥ
Instrumentalabhimārgaṇayā abhimārgaṇābhyām abhimārgaṇābhiḥ
Dativeabhimārgaṇāyai abhimārgaṇābhyām abhimārgaṇābhyaḥ
Ablativeabhimārgaṇāyāḥ abhimārgaṇābhyām abhimārgaṇābhyaḥ
Genitiveabhimārgaṇāyāḥ abhimārgaṇayoḥ abhimārgaṇānām
Locativeabhimārgaṇāyām abhimārgaṇayoḥ abhimārgaṇāsu

Adverb -abhimārgaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria