Declension table of ?abhimānitva

Deva

NeuterSingularDualPlural
Nominativeabhimānitvam abhimānitve abhimānitvāni
Vocativeabhimānitva abhimānitve abhimānitvāni
Accusativeabhimānitvam abhimānitve abhimānitvāni
Instrumentalabhimānitvena abhimānitvābhyām abhimānitvaiḥ
Dativeabhimānitvāya abhimānitvābhyām abhimānitvebhyaḥ
Ablativeabhimānitvāt abhimānitvābhyām abhimānitvebhyaḥ
Genitiveabhimānitvasya abhimānitvayoḥ abhimānitvānām
Locativeabhimānitve abhimānitvayoḥ abhimānitveṣu

Compound abhimānitva -

Adverb -abhimānitvam -abhimānitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria