Declension table of ?abhimānitā

Deva

FeminineSingularDualPlural
Nominativeabhimānitā abhimānite abhimānitāḥ
Vocativeabhimānite abhimānite abhimānitāḥ
Accusativeabhimānitām abhimānite abhimānitāḥ
Instrumentalabhimānitayā abhimānitābhyām abhimānitābhiḥ
Dativeabhimānitāyai abhimānitābhyām abhimānitābhyaḥ
Ablativeabhimānitāyāḥ abhimānitābhyām abhimānitābhyaḥ
Genitiveabhimānitāyāḥ abhimānitayoḥ abhimānitānām
Locativeabhimānitāyām abhimānitayoḥ abhimānitāsu

Adverb -abhimānitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria