Declension table of ?abhimānita

Deva

NeuterSingularDualPlural
Nominativeabhimānitam abhimānite abhimānitāni
Vocativeabhimānita abhimānite abhimānitāni
Accusativeabhimānitam abhimānite abhimānitāni
Instrumentalabhimānitena abhimānitābhyām abhimānitaiḥ
Dativeabhimānitāya abhimānitābhyām abhimānitebhyaḥ
Ablativeabhimānitāt abhimānitābhyām abhimānitebhyaḥ
Genitiveabhimānitasya abhimānitayoḥ abhimānitānām
Locativeabhimānite abhimānitayoḥ abhimāniteṣu

Compound abhimānita -

Adverb -abhimānitam -abhimānitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria