Declension table of ?abhimānaśūnyā

Deva

FeminineSingularDualPlural
Nominativeabhimānaśūnyā abhimānaśūnye abhimānaśūnyāḥ
Vocativeabhimānaśūnye abhimānaśūnye abhimānaśūnyāḥ
Accusativeabhimānaśūnyām abhimānaśūnye abhimānaśūnyāḥ
Instrumentalabhimānaśūnyayā abhimānaśūnyābhyām abhimānaśūnyābhiḥ
Dativeabhimānaśūnyāyai abhimānaśūnyābhyām abhimānaśūnyābhyaḥ
Ablativeabhimānaśūnyāyāḥ abhimānaśūnyābhyām abhimānaśūnyābhyaḥ
Genitiveabhimānaśūnyāyāḥ abhimānaśūnyayoḥ abhimānaśūnyānām
Locativeabhimānaśūnyāyām abhimānaśūnyayoḥ abhimānaśūnyāsu

Adverb -abhimānaśūnyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria