Declension table of ?abhimānaśālinī

Deva

FeminineSingularDualPlural
Nominativeabhimānaśālinī abhimānaśālinyau abhimānaśālinyaḥ
Vocativeabhimānaśālini abhimānaśālinyau abhimānaśālinyaḥ
Accusativeabhimānaśālinīm abhimānaśālinyau abhimānaśālinīḥ
Instrumentalabhimānaśālinyā abhimānaśālinībhyām abhimānaśālinībhiḥ
Dativeabhimānaśālinyai abhimānaśālinībhyām abhimānaśālinībhyaḥ
Ablativeabhimānaśālinyāḥ abhimānaśālinībhyām abhimānaśālinībhyaḥ
Genitiveabhimānaśālinyāḥ abhimānaśālinyoḥ abhimānaśālinīnām
Locativeabhimānaśālinyām abhimānaśālinyoḥ abhimānaśālinīṣu

Compound abhimānaśālini - abhimānaśālinī -

Adverb -abhimānaśālini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria