Declension table of ?abhimānaśālin

Deva

MasculineSingularDualPlural
Nominativeabhimānaśālī abhimānaśālinau abhimānaśālinaḥ
Vocativeabhimānaśālin abhimānaśālinau abhimānaśālinaḥ
Accusativeabhimānaśālinam abhimānaśālinau abhimānaśālinaḥ
Instrumentalabhimānaśālinā abhimānaśālibhyām abhimānaśālibhiḥ
Dativeabhimānaśāline abhimānaśālibhyām abhimānaśālibhyaḥ
Ablativeabhimānaśālinaḥ abhimānaśālibhyām abhimānaśālibhyaḥ
Genitiveabhimānaśālinaḥ abhimānaśālinoḥ abhimānaśālinām
Locativeabhimānaśālini abhimānaśālinoḥ abhimānaśāliṣu

Compound abhimānaśāli -

Adverb -abhimānaśāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria