Declension table of ?abhimānavatā

Deva

FeminineSingularDualPlural
Nominativeabhimānavatā abhimānavate abhimānavatāḥ
Vocativeabhimānavate abhimānavate abhimānavatāḥ
Accusativeabhimānavatām abhimānavate abhimānavatāḥ
Instrumentalabhimānavatayā abhimānavatābhyām abhimānavatābhiḥ
Dativeabhimānavatāyai abhimānavatābhyām abhimānavatābhyaḥ
Ablativeabhimānavatāyāḥ abhimānavatābhyām abhimānavatābhyaḥ
Genitiveabhimānavatāyāḥ abhimānavatayoḥ abhimānavatānām
Locativeabhimānavatāyām abhimānavatayoḥ abhimānavatāsu

Adverb -abhimānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria