Declension table of ?abhimānavat

Deva

NeuterSingularDualPlural
Nominativeabhimānavat abhimānavantī abhimānavatī abhimānavanti
Vocativeabhimānavat abhimānavantī abhimānavatī abhimānavanti
Accusativeabhimānavat abhimānavantī abhimānavatī abhimānavanti
Instrumentalabhimānavatā abhimānavadbhyām abhimānavadbhiḥ
Dativeabhimānavate abhimānavadbhyām abhimānavadbhyaḥ
Ablativeabhimānavataḥ abhimānavadbhyām abhimānavadbhyaḥ
Genitiveabhimānavataḥ abhimānavatoḥ abhimānavatām
Locativeabhimānavati abhimānavatoḥ abhimānavatsu

Adverb -abhimānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria