Declension table of ?abhimānavat

Deva

MasculineSingularDualPlural
Nominativeabhimānavān abhimānavantau abhimānavantaḥ
Vocativeabhimānavan abhimānavantau abhimānavantaḥ
Accusativeabhimānavantam abhimānavantau abhimānavataḥ
Instrumentalabhimānavatā abhimānavadbhyām abhimānavadbhiḥ
Dativeabhimānavate abhimānavadbhyām abhimānavadbhyaḥ
Ablativeabhimānavataḥ abhimānavadbhyām abhimānavadbhyaḥ
Genitiveabhimānavataḥ abhimānavatoḥ abhimānavatām
Locativeabhimānavati abhimānavatoḥ abhimānavatsu

Compound abhimānavat -

Adverb -abhimānavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria