Declension table of ?abhimādyatkā

Deva

FeminineSingularDualPlural
Nominativeabhimādyatkā abhimādyatke abhimādyatkāḥ
Vocativeabhimādyatke abhimādyatke abhimādyatkāḥ
Accusativeabhimādyatkām abhimādyatke abhimādyatkāḥ
Instrumentalabhimādyatkayā abhimādyatkābhyām abhimādyatkābhiḥ
Dativeabhimādyatkāyai abhimādyatkābhyām abhimādyatkābhyaḥ
Ablativeabhimādyatkāyāḥ abhimādyatkābhyām abhimādyatkābhyaḥ
Genitiveabhimādyatkāyāḥ abhimādyatkayoḥ abhimādyatkānām
Locativeabhimādyatkāyām abhimādyatkayoḥ abhimādyatkāsu

Adverb -abhimādyatkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria