Declension table of ?abhimādyatka

Deva

NeuterSingularDualPlural
Nominativeabhimādyatkam abhimādyatke abhimādyatkāni
Vocativeabhimādyatka abhimādyatke abhimādyatkāni
Accusativeabhimādyatkam abhimādyatke abhimādyatkāni
Instrumentalabhimādyatkena abhimādyatkābhyām abhimādyatkaiḥ
Dativeabhimādyatkāya abhimādyatkābhyām abhimādyatkebhyaḥ
Ablativeabhimādyatkāt abhimādyatkābhyām abhimādyatkebhyaḥ
Genitiveabhimādyatkasya abhimādyatkayoḥ abhimādyatkānām
Locativeabhimādyatke abhimādyatkayoḥ abhimādyatkeṣu

Compound abhimādyatka -

Adverb -abhimādyatkam -abhimādyatkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria