Declension table of ?abhimādyatka

Deva

MasculineSingularDualPlural
Nominativeabhimādyatkaḥ abhimādyatkau abhimādyatkāḥ
Vocativeabhimādyatka abhimādyatkau abhimādyatkāḥ
Accusativeabhimādyatkam abhimādyatkau abhimādyatkān
Instrumentalabhimādyatkena abhimādyatkābhyām abhimādyatkaiḥ abhimādyatkebhiḥ
Dativeabhimādyatkāya abhimādyatkābhyām abhimādyatkebhyaḥ
Ablativeabhimādyatkāt abhimādyatkābhyām abhimādyatkebhyaḥ
Genitiveabhimādyatkasya abhimādyatkayoḥ abhimādyatkānām
Locativeabhimādyatke abhimādyatkayoḥ abhimādyatkeṣu

Compound abhimādyatka -

Adverb -abhimādyatkam -abhimādyatkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria